Top latest Five bhairav kavach Urban news

Wiki Article

महाकालोऽवतु क्षेत्रं श्रियं में सर्वतो गिरा

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥



ಮ್ರಿಯಂತೇ ಸಾಧಕಾ ಯೇನ ವಿನಾ ಶ್ಮಶಾನಭೂಮಿಷು

विचरन् यत्र कुत्रापि विघ्नौघैः प्राप्यते न सः





बटुक भैरव कवच का व्याख्यान स्वयं महादेव ने किया है। जो इस बटुक भैरव कवच का अभ्यास करता है, वह सभी भौतिक सुखों को प्राप्त करता है।

महाकालमहम् वन्दे सर्वसिद्धिप्रदायकम् ।

೧೦

ಯಸ್ಮೈ ಕಸ್ಮೈ ನ ದಾತವ್ಯಂ ಕವಚೇಶಂ ಸುದುರ್ಲಭಮ್

आसिताङ्गः शिरः पातु ललाटं bhairav kavach रुरुभैरवः ॥ १६॥



न किञ्चिद् दुर्लभं तस्य दिवि वा भुवि मोदते ॥ ४॥

Report this wiki page